||Sundarakanda ||

|| Sarga 15||(Slokas in Devanagari) )

Sloka Text in Telugu , Kannada, Gujarati, Devanagari, English

हरिः ओम्

सुन्दरकाण्ड्.
अथ पंचदशस्सर्गः

सवीक्षमाण स्तत्रस्थो मार्गमाणश्च मैथिलीम्।
अवेक्षमाणश्च महीं सर्वां तामन्ववेक्षत॥1||

संतानकलताभिश्च पादपैरुपशोभिताम् ।
दिव्यगन्धरसोपेतां सर्वतः समलंकृताम्॥2|

तां स नन्दनसंकाशां मृगपक्षिभि रावृतां।
हर्म्यप्रासाद संभाधां कोकिलाकुलनिस्वनाम्॥ 3||

काञ्चनोत्पलपद्माभिः वापीभिरुपशोभिताम्।
बह्वासनकुथोपेतां बहुभूमि गृहायुताम्॥4||

सर्वर्तुकुसुमै रम्यां फलवद्भिश्च पादपैः।
पुष्पितानां अशोकानां श्रिया सूर्योदयप्रभाम्॥5||

प्रदीप्तमिव तत्रस्थो मारुतिः समुदैक्षत।
निष्पत्रशाखां विहगैः क्रियमाना मिवासकृत्॥6||

विनिष्पतद्भिः शतशः चित्रैः पुष्पावतंसकैः।
अमूलपुष्पनिचितैः अशोकैः शोकनाशनैः॥7||

पुष्पभारातिभारैश्च स्पृशद्भिरिव मेदिनीं।
कर्णिकारैः कुशुमितैः किंशुकैश्च सुपुष्पितैः॥8||

स देशः प्रभया तेषां प्रदीप्त इव पर्वतः।
पुन्नगा सप्तवर्णाश्च चम्पकोद्दालकास्तथा॥9||

विवृद्धमूला बहवः शोभन्ते स्म सुपुष्पिताः।
शातकुम्भनिभाः केचित् केचिदग्नि शिखोपमाः॥10||

नीलाङ्जननिभाः केचित् तत्राऽशोका सहस्रशः।
नन्दनं विविधोद्यानं चित्रं चैत्ररथं यथा॥11||

अतिवृत्त मिवाचिन्त्यं दिव्यं रम्यं श्रिया वृतं।
द्वितीय मिव चाकाशं पुष्पज्योति र्गणायुतम् ॥12||

पुष्परत्नशतै श्चित्रं पञ्चमं सागरं यथा ।
सर्वर्तुपुष्पैर्निचितं पादपैर्मधुगन्दिभिः॥13||

नानानिनादैरुद्यानं रम्यं मृगगणैर्द्विजैः।
अनेक गन्धप्रवहं पुण्यगन्धं मनोरमम्॥14||

शैलेंद्रमिव गन्धाढ्यं द्वितीयं गन्धमादनम्।
अशोकवनिकायां तु तस्यां वानरपुंगवः ॥15||

सददर्शा विदूरस्थं चैत्यप्रासाद मुच्छ्रितम्।
मध्ये स्तम्भ सहस्रेण स्थितं कैलासपाण्डुरम्॥16||

प्रवाळाकृत सोपानं तप्तकाञ्चनवेदिकं।
मुष्णन्तमिव चक्षूंषि द्योतमानमिव श्रिया॥17||

विमलं प्रांशुभावत्वा दुल्लिखन्त मिवाम्बरम्।
ततो मलिन संवीतां राक्षसीभिः समावृताम्॥18||

उपवासकृशां दीनां निश्स्वसन्तीं पुनः पुनः।
ददर्श शुक्लपक्षादौ चन्द्ररेखामिवामलाम्॥19||

मन्दं प्रख्यायमानेन रूपेण रुचिरप्रभां।
पिनद्धां धूमजालेन शिखामिव विभावसोः॥20||

पीतेनैकेन संवीतां क्लिष्टेनोत्तमवाससा।
सपङ्कां अनलङ्कारं विपद्मामिव पद्मिनीम् ॥21||

व्रीडितां दुःखसंतप्तां परिम्लानां तपस्विनीम्।
ग्रहेणाङ्गारकेणेव पीडितामिव रोहिणीम्॥22||

अश्रुपूर्णमुखीं दीनां कृशामनशनेन च।
शोकध्यानपरां दीनां नित्यं दुःखपरायणाम्॥23||

प्रियं जनमपश्यंतीं पश्यन्तीं राक्षसीगणम्।
स्वगणेन मृगीं हीनां श्वगणाभिवृता मिव॥24||

नीलनागाभयावेण्या जघनं गत यैकया।
नीलया नीरदापाये वनराज्या महीमिव॥25||

सुखार्हं दुःखसंतप्तां व्यसनानां अकोविदाम्।
तां समीक्ष्य विशालाक्षीं अधिकं मलिनां कृशाम् ॥26||

तर्कयामास सीतेति कारणैरुपपादिभिः।
ह्रियमाणा तदा तेन रक्षसा कामरूपिणा॥27||

यथारूपाहि दृष्टा वै तथा रूपेय मङ्गना।
पूर्ण चन्द्राननां सुभॄं चारुवृत्तपयोधराम्॥28||

कुर्वन्तीं प्रभया देवीं सर्वा वितिमिरा दिशः।
तां नीलकेशीं बिम्बोष्टीं सुमध्याम् सुप्रतिष्टिताम्॥29||

सीतां पद्मपलाशाक्षीं मन्मथस्य रतिं यथा।
इष्टां सर्वस्य जगतः पूर्णचन्द्र प्रभामिव ॥30||

भूमौ सुतनुमासीनां नियतामिव तापसीं ।
निश्स्वासबहुळां भीरुं भुजगेन्द्र वधूमिव ॥31||

शोकजालेन महता विततेन न राजतीम्।
संसक्तां धूमजालेन शिखामिव विभावसोः॥32||

तां स्मृतीमिव सन्दिग्धाम् वृद्धिं निपतितामिव।
विहता मिव च श्रद्धां आशां प्रतिहतामिव॥33||

सोपसर्गां यथासिद्धिं बुद्धिं स कलुषामिव।
अभूतेनापवादेन कीर्तिं निपतितामिव ॥34||

रामोपरोधव्यधितां रक्षोहरण कर्शिताम्।
अबलां मृगशाबाक्षीं वीक्षमाणां तत स्ततः॥35||

भाष्पाम्बुपरिपूर्णेन कृष्णवक्राक्षिपक्ष्मणा।
वदनेनाप्रसन्नेन निश्स्वसन्तीं पुनः पुनः॥36||

मलपङ्कधरां दीनां मण्डनार्हां अमण्डिताम्।
प्रभां नक्षत्रराजस्य कालमेघैरिवावृताम्॥37||

तस्य संदिदिहे बुद्धिः मुहुः सीतां निरीक्ष्यतु।
आम्नायानां अयोगेन विद्यां प्रशिथिलामिव॥38||

दुःखेन बुबुधे सीतां हनुमाननलङ्कृताम्।
संस्कारेण यथा हीनां वाचं अर्थांतरं गतम्॥39||

तां समीक्ष्य विशालाक्षीं राजपुत्रीं अनिंदिताम्।
तर्कयामास सीतेति कारणैरुपपादिभिः॥40||

वैदेह्या यानि चाङ्गेषु तदा रामोऽन्वकीर्तयत्।
तान् आभरणजालानि गात्रशोभीन्यलक्षयत्॥41||

सुकृतौ कर्णवेष्टौ च श्वदंष्ट्रौ च सुसंस्थितौ।
मणिविद्रुम चित्राणि हस्तेष्वाभरणानि च ॥42||

श्यामानि चिरयुक्तत्वात् तथा संस्थानवंति च।
तान्ये वैतानि मन्येऽहं यानि रामोऽन्वकीर्तयत्॥43||

तत्रया न्यवहीनानि तान्यहं नोपलक्षये ।
यान्यस्या नावहीनानि तान् इमानि नसंशयः॥44||

पीतं कनकपट्टाभं स्रस्तं तद्वसनं शुभम्।
उत्तरीयं नगासक्तं तदा द्रष्टुं प्लवङ्गमैः॥45||

भूषणानि च मुख्यानि दृष्टानि धरणी तले।
अनयैवापविद्दानि स्वनवन्ति महन्ति च॥46||

इदं चिरगृहीतत्वात् व्यसनं क्लिष्टवत्तरम्।
तथाऽपि नूनं तद्वर्णं तथा श्रीमत् यथेतरत्॥47||

इयं कनकवर्णाङ्गी रामस्य महिषी प्रिया ।
प्रणष्टाऽपि सती याऽस्य मनसो न प्रणस्यति॥48||

इयं सा यत्कृते रामश्चतुर्भिः परितप्यते।
कारुण्ये नानृशंस्येन शोकेन मदनेन च॥49||

स्त्री प्रणष्टेति कारुण्यात् आश्रितेत्यानृशंस्यतः।
पत्नी नष्टेति शोकेन प्रियेति मदनेन च॥50||

अस्या देव्या यथा रूपं अङ्गप्रत्यङ्ग सौष्टवम्।
रामस्य च यथारूपं तस्येय मसितेक्षणा॥51||

अस्या देव्या मनस्तस्मिन् तस्य चास्यां प्रतिष्टितम्।
तेनेयं स च धर्मात्मा मुहूर्तमपि जीवति॥52||

दुष्करं कृतवान् रामो हीनोयदनया प्रभुः।
धारय त्यात्मनो देहं न शोके नावसीदति॥53||

दुष्करंकुरुते रामो य इमां मत्तकासिनीम्।
सीतां विना महाबाहुः मुहूर्तमपि जीवति॥54||

एवं सीतां तदा दृष्ट्वा हृष्टः पवन संभवः।
जगाम मनसा रामं प्रशशंस च तं प्रभुम्॥55||

इत्यार्षे श्रीमद्रामायणे आदिकाव्ये वाल्मीकीये
चतुर्विंशत्सहस्रिकायां संहितायाम्
श्रीमत्सुन्दरकाण्डे पञ्चदशस्सर्गः॥

||ओम् तत् सत्॥

|| Om tat sat ||